Sunday, 30 August 2020

श्री सत्यनारायण जी की आरतीयां।

  

आरती जय लक्ष्मी रमणा

जय लक्ष्मी रमणाजय श्रीलक्ष्मी रमणा  सत्यनारायण स्वामी जन  पातक  हरणा ।। जय  ।। टेक
रत्नजटित सिंहासन अदभुत छबि राजै  नारद करत निराजन घंटा-ध्वनि बाजै ।। जय ।।
प्रकट भये कलि-कारणद्विजको दरस दियो  बूढ़े ब्राह्मण बनकर कंचन-महल कियो ।। जय ।।
दुर्बल भील कठारोजिन पर कृपा करी  चन्द्रचूड़ एक राजाजिनकी बिपति हरी ।। जय ।।
वैश्य मनोरथ पायोश्रद्धा तज दीन्हीँ  सो फल फल भोग्यो प्रभुजी फिर अस्तुति कीन्हीं ।। जय ।।
भाव-भक्ति के कारण छिन-छिन रुप धरयो  श्रद्धा धारण कीनीतिनको काज सरयो ।। जय ।।
ग्वाल-बाल सँग राजा वन में भक्ति करी  मनवाँछित फल दीन्हों दीनदयालु हरी ।। जय ।।
चढ़त प्रसाद सवायो कदलीफलमेवा  धूप  दीप  तुलसी से राजी सत्यदेवा ।। जय ।।
सत्यनारायण जी की आरती जो कोई नर गावै  तन मन सुख संपत्ति मन वांछित फल पावै ।। जय ।।

 

 जय जगदीश हरे आरती

 जय जगदीश हरे,स्वामी जय जगदीश हरे |
भक्त जनों के संकट,दास जनों के संकट,
क्षण में दूर करे | जय जगदीश हरे ||


जो ध्यावे फल पावे,दुःखबिन से मन का,
स्वामी दुःखबिन से मन का |सुख सम्पति घर आवे,
सुख सम्पति घर आवे,कष्ट मिटे तन का | जय जगदीश हरे ||

 

मात पिता तुम मेरे,शरण गहूं मैं किसकी,स्वामी शरण गहूं मैं किसकी |
तुम बिन और  दूजा,आस करूं मैं जिसकी | जय जगदीश हरे ||


तुम पूरण परमात्मा,तुम अन्तर्यामी,स्वामी तुम अन्तर्यामी |
पारब्रह्म परमेश्वर,पारब्रह्म परमेश्वर,तुम सब के स्वामी |  जय जगदीश हरे ||

 


तुम करुणा के सागर,तुम पालनकर्ता,स्वामी तुम पालनकर्ता |
मैं मूरख फलकामीमैं सेवक तुम स्वामी, कृपा करो भर्ता |  जय जगदीश हरे ||

 


तुम हो एक अगोचर, सबके प्राणपति,स्वामी सबके प्राणपति |
किस विधि मिलूं दयामय,तुमको मैं कुमति | जय जगदीश हरे ||


दीन-बन्धु दुःख-हर्ता,ठाकुर तुम मेरे,स्वामी रक्षक तुम मेरे |
अपने हाथ उठाओ,अपने शरण लगाओ द्वार पड़ा तेरे |  जय जगदीश हरे ||


विषय-विकार मिटाओ,पाप हरो देवा,स्वमी पाप हरो देवा |
श्रद्धा भक्ति बढ़ाओ,सन्तन की सेवा |  जय जगदीश हरे ||

 

 

 

 


No comments:

Post a Comment